当前位置: 无量光佛教网 > 佛学网摘 >

大悲咒之注音

学佛网摘站---学佛网,佛,阿弥陀佛,在线念经,在线念佛,念佛,在线诵经堂,在线念佛堂,在线修行,法宝流通,佛教博客,佛网导航,净土,西方极乐世界,净空法师

zf:

Namah ratnatrayaya
  拿摩拉大那达拉呀呀

namo aryavalokitesvaraya
  拿莫 阿利呀瓦楼(哥一)地思瓦拉呀
  [注:(哥一)连读为一个音节。下面(**)中均连读。]

bodhi-satvaya
  播地萨(多阿)呀

mahasatvaya
  马哈萨(多阿)呀

maha karunikaya
  马哈 嘎鲁你嘎呀

om sarva rabhaye
  (奥母) 萨瓦 拉巴夜

sudhanadasya
  苏达拿达夏

namo skrtva I mom
  拿莫 思哥拉(多阿) 衣蒙

aryavalokitesvaraya
  阿利呀瓦楼(哥一)地思瓦拉呀

ramdhava
  拉(母)达瓦
  [注:(母)为鼻音。]

namo narakindhi
  拿莫 拿拉(哥因)地

heri maha vadhasame
  (喝一)利 马哈 瓦达萨密

sarva athadu subhum
  萨瓦 阿达度 苏布

ajeyam
  阿接羊

sarva sata
  萨瓦 萨达

namo vasta
  拿莫 瓦萨达

namo vaga mavadudhu
  拿莫 瓦嘎 马瓦度度

tadyatha
  达呀他

om avalikelokate karate
  (奥母) 阿瓦利(哥一)楼嘎地 嘎拉地

ehre
  衣和利

mahabodhisatva
  马哈播地萨(多阿)

sarva sarva
  萨瓦 萨瓦

mala mala
  马拉 马拉

mahe mahredayam
  马(喝一) 马(喝一)利达因

kuru kuru karmam
  古鲁 古鲁 嘎曼

dhuru dhuru
  度鲁 度鲁

vajayate
  瓦加呀地

mahavajayate
  马哈瓦加呀地

dhara dhara
  达拉 达拉

dhirini
  地利尼

svaraya
  思瓦拉呀

cala cala
  杂拉 杂拉

mama vamara
  马马 瓦马拉

muktele
  目地利

ehe ehe
  衣(喝一) 衣(喝一)

cinda cinda
  今达 今达

arsam pracali
  阿拉三 巴拉杂利

vasa vasam
  瓦萨 瓦三

prasaya
  巴拉萨呀

huru huru
  户鲁 户鲁

mara huru huru
  马拉 户鲁 户鲁

hri sara sara
  (喝一)利 萨拉 萨拉

siri siri
  悉利 悉利

suru suru
  苏鲁 苏鲁

bodhiya bodhiya
  播地呀 播地呀

bodhaya bodhaya
  播达呀 播达呀

maitriya narakindi
  买德利呀 拿拉(哥因)地

dharsinina payamana svaha
  达拉悉尼那 巴呀马那 司哇哈

siddhaya svaha
  悉达呀 司哇哈

maha siddhaya svaha
  马哈 悉达呀 司哇哈

siddhayoge svaraya svaha
  悉达右给 思瓦拉呀 司哇哈

narakindi svaha
  那拉(哥因)地 司哇哈

maranara svaha
  马拉那拉 司哇哈

sirasam amukhaya svaha
  悉拉三 阿母嘎呀 司哇哈

sarva maha asiddhaya svaha
  萨瓦 马哈 阿悉达呀 司哇哈

cakra asiddhaya svaha
  杂嘎拉 阿悉达呀 司哇哈

padmakastaya svaha
  巴得马嘎思达呀 司哇哈

narakindi vagaraya svaha
  那拉(哥因)地 瓦嘎拉呀 司哇哈

mavari sankraya svaha
  马瓦利 三哥拉呀 司哇哈

namah ratna trayaya
  拿摩 拉大那 达拉呀呀

namo aryavalokitesvaraya svaha
  拿莫 阿利呀瓦楼(哥一)地思瓦拉呀 司哇哈

om siddhyantu mantra padaya svaha
  (奥母)悉旦度 满达拉 巴达呀 斯瓦哈

愿:所有见闻者,悉发菩提心,尽此一报身,同生极乐国。

本圆

(发布者: 欢迎投稿,网站:无量光佛教网讨论请进入:佛教论坛)

欢迎访问无量光佛教网,相关文章:
------分隔线----------------------------
栏目列表